B 19-4 Abdaprabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 19/4
Title: Abdaprabodha
Dimensions: 31 x 5 cm x 55 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/702
Remarks:


Reel No. B 19-4 Inventory No. 4841

Title Abdaprabodha

Remarks assigned to the Bhojadevasaṅgraha

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 5.0 cm

Binding Hole one in centre left

Folios 55

Lines per Folio 6

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/702

Manuscript Features

Missing foll. 2,4,8,12,17,18,21,24–26,28,38,39,44,45,47,48,56,58–62,71,73,82. 

Excerpts

«Beginning: »

❖ oṃ namaḥ sarvajñāya ||

sarvajñam advayaṃ ānādimanantam īśaṃ

mūrddhnābhivandyavacanair vvividhān munīnāṃ |

ābdaprabodhamudayajñamudā nidānaṃ

dāmodaro vyaracayaṅ guṇinaḥ kṣamadhvaṃ |

karabadarasadṛśam akhilaṃ

likhitam iva tau nidhikṣam iva hṛdaye |

sacarācaran tribhuvaṇaṃ(!)

yasya sa jīyād varājamihiramuniḥ ||

svalpābhidheyavipulā-

bhidhānabahusaṅgraheṇa jātamudaḥ |

laghum alaghu vānyasaṅgraham

avadayatum padyagadyamimaṃ ||

śrībhojadevanṛpasaṅgrahasarvvasāraṃ

sārañ ca saṅrahagana(!)sya varāhasāmyāt ||

yogīśvarādibudhasādhumataṅgṛhītvā

grantho yathā mama kṛto na (ci+nīyaḥ)<ref name="ftn1">unmetric</ref> (fol. 1v1–4)

«End: »

malamāse bhṛgau(!)vas te siṃhasthe ca bṛhaspatau

janmāsi tulādīnāṃ nāramb han na parīkṣaṇaṃ |

grīṣme śalilam evoktaṃ varṣākāle suśītalaṃ |

pāvakaḥ śiśire deyaḥ tulā syāt sārvvakālikī || ❁ ||

…???

kumbha ravai yadi rauhiṇīcaṃdraḥ |

adhamatamopama mahad atisumattadāmbhaḥ syāt ||

citrāsvātiviśākhāsu jyeṣṭhā māsi nirambhatāḥ |

ta++ śrāvaṇe māsi māsi yadi varṣati varṣati ||

pratipadabahulāyā citravṛṣṭis tu || ❁ || varṣa+ga+lakṣaṇaṃ || ❁ || (fol. 83v5–84?r2)

«Colophon: »

śrībhojadevasaṅgrahaḥ samāptaḥ ||

yathā dṛṣṭaṃ tathā likhitaṃ lekhiko(!) nāsti doṣaṇaḥ(!)

yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahad budhāḥ(!) ||

rājādhirājaparameśvaraḥ paramabhaṭṭārakabhāskarakulaḥ śrīśrījayajakṣamalladevasya vijayarājyeḥ(!) || śreyo ʼstu || śrīnepālasamvatsara 573 jyeṣṭakṛṣṇacaturthyā⟨yā⟩ṃ śanaiścaravāsare utrā(!)ṣāḍhaparaśravaṇanakṣatre aindrayoge tasmin divase tasya pustakalekhasiddhi (!) samppūrṇnam iti || jala pāvaka mukhika taskara svā ete duṣṭabhayaḥ parirakṣatu tataḥ paramārthaśāstraṃ || (fol. 84r?2–6)

Microfilm Details

Reel No. B 19/4

Date of Filming 09-09-1970

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2009

Bibliography


<references/>