B 19-4 Abdaprabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 19/4
Title: Abdaprabodha
Dimensions: 31 x 5 cm x 55 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/702
Remarks:
Reel No. B 19-4 Inventory No. 4841
Title Abdaprabodha
Remarks assigned to the Bhojadevasaṅgraha
Author Dāmodara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 5.0 cm
Binding Hole one in centre left
Folios 55
Lines per Folio 6
Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/702
Manuscript Features
Missing foll. 2,4,8,12,17,18,21,24–26,28,38,39,44,45,47,48,56,58–62,71,73,82.
Excerpts
«Beginning: »
❖ oṃ namaḥ sarvajñāya ||
sarvajñam advayaṃ ānādimanantam īśaṃ
mūrddhnābhivandyavacanair vvividhān munīnāṃ |
ābdaprabodhamudayajñamudā nidānaṃ
dāmodaro vyaracayaṅ guṇinaḥ kṣamadhvaṃ |
karabadarasadṛśam akhilaṃ
likhitam iva tau nidhikṣam iva hṛdaye |
sacarācaran tribhuvaṇaṃ(!)
yasya sa jīyād varājamihiramuniḥ ||
svalpābhidheyavipulā-
bhidhānabahusaṅgraheṇa jātamudaḥ |
laghum alaghu vānyasaṅgraham
avadayatum padyagadyamimaṃ ||
śrībhojadevanṛpasaṅgrahasarvvasāraṃ
sārañ ca saṅrahagana(!)sya varāhasāmyāt ||
yogīśvarādibudhasādhumataṅgṛhītvā
grantho yathā mama kṛto na (ci+nīyaḥ)<ref name="ftn1">unmetric</ref> (fol. 1v1–4)
«End: »
malamāse bhṛgau(!)vas te siṃhasthe ca bṛhaspatau
janmāsi tulādīnāṃ nāramb han na parīkṣaṇaṃ |
grīṣme śalilam evoktaṃ varṣākāle suśītalaṃ |
pāvakaḥ śiśire deyaḥ tulā syāt sārvvakālikī || ❁ ||
…???
kumbha ravai yadi rauhiṇīcaṃdraḥ |
adhamatamopama mahad atisumattadāmbhaḥ syāt ||
citrāsvātiviśākhāsu jyeṣṭhā māsi nirambhatāḥ |
ta++ śrāvaṇe māsi māsi yadi varṣati varṣati ||
pratipadabahulāyā citravṛṣṭis tu || ❁ || varṣa+ga+lakṣaṇaṃ || ❁ || (fol. 83v5–84?r2)
«Colophon: »
śrībhojadevasaṅgrahaḥ samāptaḥ ||
yathā dṛṣṭaṃ tathā likhitaṃ lekhiko(!) nāsti doṣaṇaḥ(!)
yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahad budhāḥ(!) ||
rājādhirājaparameśvaraḥ paramabhaṭṭārakabhāskarakulaḥ śrīśrījayajakṣamalladevasya vijayarājyeḥ(!) || śreyo ʼstu || śrīnepālasamvatsara 573 jyeṣṭakṛṣṇacaturthyā⟨yā⟩ṃ śanaiścaravāsare utrā(!)ṣāḍhaparaśravaṇanakṣatre aindrayoge tasmin divase tasya pustakalekhasiddhi (!) samppūrṇnam iti || jala pāvaka mukhika taskara svā ete duṣṭabhayaḥ parirakṣatu tataḥ paramārthaśāstraṃ || (fol. 84r?2–6)
Microfilm Details
Reel No. B 19/4
Date of Filming 09-09-1970
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-11-2009
Bibliography
<references/>